Original

समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।विमर्दः सुमहान्भावी मांसशोणितकर्दमः ॥ २६ ॥

Segmented

समेतम् पार्थिवम् क्षत्रम् काल-पक्वम् असंशयम् विमर्दः सु महान् भावी मांस-शोणित-कर्दमः

Analysis

Word Lemma Parse
समेतम् समे pos=va,g=n,c=1,n=s,f=part
पार्थिवम् पार्थिव pos=a,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
काल काल pos=n,comp=y
पक्वम् पक्व pos=a,g=n,c=1,n=s
असंशयम् असंशयम् pos=i
विमर्दः विमर्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
भावी भाविन् pos=a,g=m,c=1,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
कर्दमः कर्दम pos=a,g=m,c=1,n=s