Original

भवितायं महारौद्रो दारुणः पुरुषक्षयः ।दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥ २४ ॥

Segmented

भविता अयम् महा-रौद्रः दारुणः पुरुष-क्षयः दिष्टम् एतद् ध्रुवम् मन्ये न शक्यम् अतिवर्तितुम्

Analysis

Word Lemma Parse
भविता भू pos=v,p=3,n=s,l=lrt
अयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अतिवर्तितुम् अतिवृत् pos=vi