Original

ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥ २३ ॥

Segmented

ततस् तेषु उपविष्टेषु पार्थिवेषु समन्ततः वासुदेवम् अभिप्रेक्ष्य रौहिणेयो ऽभ्यभाषत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
पार्थिवेषु पार्थिव pos=n,g=m,c=7,n=p
समन्ततः समन्ततः pos=i
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
रौहिणेयो रौहिणेय pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan