Original

ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ।वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् ॥ २१ ॥

Segmented

ततस् तम् पाण्डवो राजा करे पस्पर्श पाणिना वासुदेव-पुरोगाः तु सर्व एव अभ्यवादयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
पाण्डवो पाण्डु pos=n,g=m,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
करे कर pos=n,g=m,c=7,n=s
पस्पर्श स्पृश् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s
वासुदेव वासुदेव pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
तु तु pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अभ्यवादयन् अभिवादय् pos=v,p=3,n=p,l=lan