Original

गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन ।पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम् ॥ २० ॥

Segmented

गाण्डीवधन्वा ये च अन्ये राजानः तत्र केचन पूजयांचक्रुः अभ्येत्य ते स्म सर्वे हलायुधम्

Analysis

Word Lemma Parse
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
केचन कश्चन pos=n,g=m,c=1,n=p
पूजयांचक्रुः पूजय् pos=v,p=3,n=p,l=lit
अभ्येत्य अभ्ये pos=vi
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
हलायुधम् हलायुध pos=n,g=m,c=2,n=s