Original

बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् ।समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ॥ २ ॥

Segmented

बृहस्पति-समम् बुद्ध्या क्षमया पृथिवी-समम् समुद्रम् इव गाम्भीर्ये हिमवन्तम् इव स्थिरम्

Analysis

Word Lemma Parse
बृहस्पति बृहस्पति pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
पृथिवी पृथिवी pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
इव इव pos=i
गाम्भीर्ये गाम्भीर्य pos=n,g=n,c=7,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
स्थिरम् स्थिर pos=a,g=m,c=2,n=s