Original

तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ।उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः ॥ १९ ॥

Segmented

तम् दृष्ट्वा धर्मराजः च केशवः च महा-द्युतिः उदतिष्ठत् तदा पार्थो भीम-कर्मा वृकोदरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
केशवः केशव pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s