Original

वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः ।अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ॥ १७ ॥

Segmented

वृष्णि-मुख्यैः अभिगतैः व्याघ्रैः इव बल-उत्कटैः अभिगुप्तो महा-बाहुः मरुद्भिः इव वासवः

Analysis

Word Lemma Parse
वृष्णि वृष्णि pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
अभिगतैः अभिगम् pos=va,g=m,c=3,n=p,f=part
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
इव इव pos=i
बल बल pos=n,comp=y
उत्कटैः उत्कट pos=a,g=m,c=3,n=p
अभिगुप्तो अभिगुप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s