Original

सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः ।रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ॥ १६ ॥

Segmented

सह अक्रूर-प्रभृतिभिः गद-साम्ब-उल्मुक-आदिभिः रौक्मिणेय-आहुक-सुतैः चारुदेष्ण-पुरोगमैः

Analysis

Word Lemma Parse
सह सह pos=i
अक्रूर अक्रूर pos=n,comp=y
प्रभृतिभिः प्रभृति pos=n,g=m,c=3,n=p
गद गद pos=n,comp=y
साम्ब साम्ब pos=n,comp=y
उल्मुक उल्मुक pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
रौक्मिणेय रौक्मिणेय pos=n,comp=y
आहुक आहुक pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
चारुदेष्ण चारुदेष्ण pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p