Original

अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् ।संकर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ॥ १४ ॥

Segmented

अर्जुनस्य अपि नेता च संयन्ता च एव वाजिनाम् संकर्षण-अनुजः श्रीमान् महा-बुद्धिः जनार्दनः

Analysis

Word Lemma Parse
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अपि अपि pos=i
नेता नेतृ pos=n,g=m,c=1,n=s
pos=i
संयन्ता संयन्तृ pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
संकर्षण संकर्षण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s