Original

सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ।सेनापतिपतिं चक्रे गुडाकेशं धनंजयम् ॥ १३ ॥

Segmented

सर्वेषाम् एव तेषाम् तु समस्तानाम् महात्मनाम् सेनापति-पतिम् चक्रे गुडाकेशम् धनंजयम्

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
समस्तानाम् समस्त pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
सेनापति सेनापति pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
गुडाकेशम् गुडाकेश pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s