Original

वैशंपायन उवाच ।ततो द्रुपदमानाय्य विराटं शिनिपुंगवम् ।धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम् ।शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ॥ १० ॥

Segmented

वैशंपायन उवाच ततो द्रुपदम् आनाय्य विराटम् शिनि-पुंगवम् धृष्टद्युम्नम् च पाञ्चाल्यम् धृष्टकेतुम् च पार्थिवम् शिखण्डिनम् च पाञ्चाल्यम् सहदेवम् च मागधम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
आनाय्य आनायय् pos=vi
विराटम् विराट pos=n,g=m,c=2,n=s
शिनि शिनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
pos=i
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
मागधम् मागध pos=n,g=m,c=2,n=s