Original

वयमेकस्य शृणुमो महाबुद्धिमतो रणे ।भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥ ८ ॥

Segmented

वयम् एकस्य शृणुमो महा-बुद्धिमत् रणे भवन्तः तु पृथक् सर्वे स्व-बुद्धि-वश-वर्तिनः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
एकस्य एक pos=n,g=m,c=6,n=s
शृणुमो श्रु pos=v,p=1,n=p,l=lat
महा महत् pos=a,comp=y
बुद्धिमत् बुद्धिमत् pos=a,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
भवन्तः भवत् pos=a,g=m,c=1,n=p
तु तु pos=i
पृथक् पृथक् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
वश वश pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=1,n=p