Original

ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः ।तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥ ७ ॥

Segmented

ततस् ते क्षत्रियान् एव पप्रच्छुः द्विजसत्तमाः तेभ्यः शशंसुः धर्म-ज्ञाः याथातथ्यम् पितामह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
एव एव pos=i
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p
तेभ्यः तद् pos=n,g=m,c=4,n=p
शशंसुः शंस् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
याथातथ्यम् याथातथ्य pos=n,g=n,c=2,n=s
पितामह पितामह pos=n,g=m,c=8,n=s