Original

ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः ।क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् ॥ ६ ॥

Segmented

ते स्म युद्धेषु अभज्यन्त त्रयो वर्णाः पुनः पुनः क्षत्रियाः तु जयन्ति एव बहुलम् च एकतस् बलम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
अभज्यन्त भञ्ज् pos=v,p=3,n=p,l=lan
त्रयो त्रि pos=n,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
तु तु pos=i
जयन्ति जि pos=v,p=3,n=p,l=lat
एव एव pos=i
बहुलम् बहुल pos=a,g=n,c=1,n=s
pos=i
एकतस् एकतस् pos=i
बलम् बल pos=n,g=n,c=1,n=s