Original

तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह ।एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥ ५ ॥

Segmented

तान् अन्वयुः तदा वैश्याः शूद्राः च एव पितामह एकतस् तु त्रयो वर्णा एकतः क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
तदा तदा pos=i
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पितामह पितामह pos=n,g=m,c=8,n=s
एकतस् एकतस् pos=i
तु तु pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
एकतः एकतस् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p