Original

श्रूयते च महाप्राज्ञ हैहयानमितौजसः ।अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥ ४ ॥

Segmented

श्रूयते च महा-प्राज्ञैः हैहयान् अमित-ओजस् अभ्ययुः ब्राह्मणाः सर्वे समुच्छ्रित-कुश-ध्वजाः

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
हैहयान् हैहय pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समुच्छ्रित समुच्छ्रि pos=va,comp=y,f=part
कुश कुश pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p