Original

परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः ।शिबिरं मापयामास समे देशे नराधिपः ॥ ३४ ॥

Segmented

परिक्रम्य कुरुक्षेत्रम् कर्णेन सह कौरवः शिबिरम् मापयामास समे देशे नराधिपः

Analysis

Word Lemma Parse
परिक्रम्य परिक्रम् pos=vi
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सह सह pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
मापयामास मापय् pos=v,p=3,n=s,l=lit
समे सम pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s