Original

ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् ।वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः ॥ ३२ ॥

Segmented

ततः सेनापतिम् कृत्वा भीष्मम् पर-बल-अर्दनम् वाचयित्वा द्विजश्रेष्ठान् निष्कैः गोभिः च भूरिशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनम् अर्दन pos=a,g=m,c=2,n=s
वाचयित्वा वाचय् pos=vi
द्विजश्रेष्ठान् द्विजश्रेष्ठ pos=n,g=m,c=2,n=p
निष्कैः निष्क pos=n,g=m,c=3,n=p
गोभिः गो pos=n,g=,c=3,n=p
pos=i
भूरिशः भूरिशस् pos=i