Original

वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे ।शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् ॥ ३० ॥

Segmented

वाचः च अपि अशरीरिन् दिवः च उल्काः प्रपेदिरे शिवाः च भय-वेदिन् नेदुः दीप्त-स्वर भृशम्

Analysis

Word Lemma Parse
वाचः वाच् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=p
दिवः दिव् pos=n,g=,c=5,n=s
pos=i
उल्काः उल्का pos=n,g=f,c=1,n=p
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
शिवाः शिवा pos=n,g=f,c=1,n=p
pos=i
भय भय pos=n,comp=y
वेदिन् वेदिन् pos=a,g=f,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
दीप्त दीप् pos=va,comp=y,f=part
स्वर स्वर pos=n,g=f,c=1,n=p
भृशम् भृशम् pos=i