Original

न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् ।शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् ॥ ३ ॥

Segmented

न हि जातु द्वयोः बुद्धिः समा भवति कर्हिचित् शौर्यम् च नाम नेतॄणाम् स्पर्धते च परस्परम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
जातु जातु pos=i
द्वयोः द्वि pos=n,g=m,c=6,n=d
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
समा सम pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
नाम नाम pos=i
नेतॄणाम् नेतृ pos=n,g=m,c=6,n=p
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s