Original

निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः ।आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥ २९ ॥

Segmented

निर्घाताः पृथिवी-कम्पाः गज-बृंहित-निस्वनाः आसन् च सर्व-योधानाम् पातयन्तो मनांसि उत

Analysis

Word Lemma Parse
निर्घाताः निर्घात pos=n,g=m,c=1,n=p
पृथिवी पृथिवी pos=n,comp=y
कम्पाः कम्प pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
बृंहित बृंहित pos=n,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
pos=i
सर्व सर्व pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
पातयन्तो पातय् pos=va,g=m,c=1,n=p,f=part
मनांसि मनस् pos=n,g=n,c=2,n=p
उत उत pos=i