Original

सिंहनादाश्च विविधा वाहनानां च निस्वनाः ।प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ॥ २८ ॥

Segmented

सिंहनादाः च विविधा वाहनानाम् च निस्वनाः प्रादुरासन्न् अनभ्रे च वर्षम् रुधिर-कर्दमम्

Analysis

Word Lemma Parse
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p
pos=i
विविधा विविध pos=a,g=m,c=1,n=p
वाहनानाम् वाहन pos=n,g=n,c=6,n=p
pos=i
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
प्रादुरासन्न् प्रादुरस् pos=v,p=3,n=p,l=lan
अनभ्रे अनभ्र pos=a,g=n,c=7,n=s
pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
रुधिर रुधिर pos=n,comp=y
कर्दमम् कर्दम pos=a,g=n,c=1,n=s