Original

ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् ।वादयामासुरव्यग्राः पुरुषा राजशासनात् ॥ २७ ॥

Segmented

ततो भेरी च शङ्खान् च शतशस् च एव पुष्करान् वादयामासुः अव्यग्राः पुरुषा राज-शासनात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भेरी भेरी pos=n,g=f,c=2,n=p
pos=i
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
शतशस् शतशस् pos=i
pos=i
एव एव pos=i
पुष्करान् पुष्कर pos=n,g=m,c=2,n=p
वादयामासुः वादय् pos=v,p=3,n=p,l=lit
अव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s