Original

वैशंपायन उवाच ।ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् ।धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥ २६ ॥

Segmented

वैशंपायन उवाच ततः सेनापतिम् चक्रे विधिवद् भूरि-दक्षिणम् धृतराष्ट्र-आत्मजः भीष्मम् सो ऽभिषिक्तो व्यरोचत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विधिवद् विधिवत् pos=i
भूरि भूरि pos=n,comp=y
दक्षिणम् दक्षिणा pos=n,g=m,c=2,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan