Original

कर्ण उवाच ।नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन ।हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥ २५ ॥

Segmented

कर्ण उवाच न अहम् जीवति गाङ्गेये योत्स्ये राजन् कथंचन हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
तु तु pos=i
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
सह सह pos=i
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s