Original

कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते ।स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥ २४ ॥

Segmented

कर्णो वा युध्यताम् पूर्वम् अहम् वा पृथिवीपते स्पर्धते हि सदा अत्यर्थम् सूतपुत्रो मया रणे

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
वा वा pos=i
युध्यताम् युध् pos=v,p=3,n=s,l=lot
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
वा वा pos=i
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
हि हि pos=i
सदा सदा pos=i
अत्यर्थम् अत्यर्थम् pos=i
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s