Original

एवमेषां करिष्यामि निधनं कुरुनन्दन ।न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥ २२ ॥

Segmented

एवम् एषाम् करिष्यामि निधनम् कुरु-नन्दन न चेत् ते माम् हनिष्यन्ति पूर्वम् एव समागमे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
निधनम् निधन pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
pos=i
चेत् चेद् pos=i
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
पूर्वम् पूर्वम् pos=i
एव एव pos=i
समागमे समागम pos=n,g=m,c=7,n=s