Original

ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥ २ ॥

Segmented

ऋते सेना-प्रणेतृ पृतना सु महती अपि दीर्यते युद्धम् आसाद्य पिपीलिक-पुटम् यथा

Analysis

Word Lemma Parse
ऋते ऋते pos=i
सेना सेना pos=n,comp=y
प्रणेतृ प्रणेतृ pos=n,g=m,c=2,n=s
पृतना पृतना pos=n,g=f,c=1,n=s
सु सु pos=i
महती महत् pos=a,g=f,c=1,n=s
अपि अपि pos=i
दीर्यते दृ pos=v,p=3,n=s,l=lat
युद्धम् युद्ध pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
पिपीलिक पिपीलिक pos=n,comp=y
पुटम् पुट pos=n,g=n,c=1,n=s
यथा यथा pos=i