Original

स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः ।न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥ १९ ॥

Segmented

स हि वेद महा-बाहुः दिव्यानि अस्त्राणि सर्वशः न तु माम् विवृतो युद्धे जातु युध्येत पाण्डवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वेद विद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
pos=i
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
विवृतो विवृ pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
जातु जातु pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s