Original

न तु पश्यामि योद्धारमात्मनः सदृशं भुवि ।ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनंजयात् ॥ १८ ॥

Segmented

न तु पश्यामि योद्धारम् आत्मनः सदृशम् भुवि ऋते तस्मात् नर-व्याघ्रतः कुन्ती-पुत्रात् धनंजयात्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
योद्धारम् योद्धृ pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
ऋते ऋते pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
व्याघ्रतः व्याघ्र pos=n,g=m,c=5,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
धनंजयात् धनंजय pos=n,g=m,c=5,n=s