Original

प्रयातु नो भवानग्रे देवानामिव पावकिः ।वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥ १५ ॥

Segmented

प्रयातु नो भवान् अग्रे देवानाम् इव पावकिः वयम् त्वाम् अनुयास्यामः सौरभेया इव ऋषभम्

Analysis

Word Lemma Parse
प्रयातु प्रया pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
पावकिः पावकि pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुयास्यामः अनुया pos=v,p=1,n=p,l=lrt
सौरभेया सौरभेय pos=n,g=m,c=1,n=p
इव इव pos=i
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s