Original

भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः ।अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥ १४ ॥

Segmented

भवता हि वयम् गुप्ताः शक्रेण इव दिवौकसः अनाधृष्या भविष्यामः त्रिदशानाम् अपि ध्रुवम्

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
गुप्ताः गुप् pos=va,g=m,c=1,n=p,f=part
शक्रेण शक्र pos=n,g=m,c=3,n=s
इव इव pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
अनाधृष्या अनाधृष्य pos=a,g=m,c=1,n=p
भविष्यामः भू pos=v,p=1,n=p,l=lrt
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i