Original

रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः ।कुबेर इव यक्षाणां मरुतामिव वासवः ॥ १२ ॥

Segmented

रश्मीवताम् इव आदित्यः वीरुधाम् इव चन्द्रमाः कुबेर इव यक्षाणाम् मरुताम् इव वासवः

Analysis

Word Lemma Parse
रश्मीवताम् रश्मीवत् pos=a,g=m,c=6,n=p
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
वीरुधाम् वीरुध् pos=n,g=f,c=6,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
कुबेर कुबेर pos=n,g=m,c=1,n=s
इव इव pos=i
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s