Original

भवानुशनसा तुल्यो हितैषी च सदा मम ।असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ॥ ११ ॥

Segmented

भवान् उशनसा तुल्यो हित-एषी च सदा मम असंहार्यः स्थितो धर्मे स नः सेनापतिः भव

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
उशनसा उशनस् pos=n,g=m,c=3,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
हित हित pos=n,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
मम मद् pos=n,g=,c=6,n=s
असंहार्यः असंहार्य pos=a,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot