Original

एवं ये कुशलं शूरं हिते स्थितमकल्मषम् ।सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥ १० ॥

Segmented

एवम् ये कुशलम् शूरम् हिते स्थितम् अकल्मषम् सेनापतिम् प्रकुर्वन्ति ते जयन्ति रणे रिपून्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ये यद् pos=n,g=m,c=1,n=p
कुशलम् कुशल pos=a,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
हिते हित pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अकल्मषम् अकल्मष pos=a,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
प्रकुर्वन्ति प्रकृ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
जयन्ति जि pos=v,p=3,n=p,l=lat
रणे रण pos=n,g=m,c=7,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p