Original

वैशंपायन उवाच ।ततः शांतनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः ।सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः शांतनवम् भीष्मम् प्राञ्जलिः धृतराष्ट्र-जः सह सर्वैः महीपालैः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
महीपालैः महीपाल pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan