Original

न स कामयते धर्मं न स कामयते यशः ।जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥ ९ ॥

Segmented

न स कामयते धर्मम् न स कामयते यशः जितम् स मन्यते सर्वम् दुरात्मा कर्णम् आश्रितः

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
यशः यशस् pos=n,g=n,c=2,n=s
जितम् जि pos=va,g=n,c=2,n=s,f=part
pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part