Original

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा ।मम वा भाषितं किंचित्सर्वमेवातिवर्तते ॥ ८ ॥

Segmented

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा मम वा भाषितम् किंचित् सर्वम् एव अतिवर्तते

Analysis

Word Lemma Parse
pos=i
pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
दुर्मेधाः दुर्मेधस् pos=a,g=m,c=1,n=s
शृणोति श्रु pos=v,p=3,n=s,l=lat
विदुरस्य विदुर pos=n,g=m,c=6,n=s
वा वा pos=i
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
भाषितम् भाषित pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat