Original

उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् ।न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥ ७ ॥

Segmented

उक्तवान् अस्मि यद् वाक्यम् धर्म-अर्थ-सहितम् हितम् न तु तत् निकृति-प्रज्ञे कौरव्ये प्रतितिष्ठति

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
निकृति निकृति pos=n,comp=y
प्रज्ञे प्रज्ञा pos=n,g=m,c=7,n=s
कौरव्ये कौरव्य pos=n,g=m,c=7,n=s
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat