Original

श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः ।मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत् ॥ ६ ॥

Segmented

श्रुत्वा एतत् धर्मराजस्य धर्म-अर्थ-सहितम् वचः मेघ-दुन्दुभि-निर्घोषः कृष्णो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
मेघ मेघ pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan