Original

विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः ।कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥ ४ ॥

Segmented

विदुरस्य अपि ते वाक्यम् श्रुतम् भीष्मस्य च उभयोः कुन्त्याः च विपुल-प्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता

Analysis

Word Lemma Parse
विदुरस्य विदुर pos=n,g=m,c=6,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
pos=i
विपुल विपुल pos=a,comp=y
प्रज्ञ प्रज्ञा pos=n,g=m,c=8,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part