Original

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ॥ ३ ॥

Segmented

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च वासुदेव मत-ज्ञः ऽसि मम स भ्रातृकस्य च

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
वासुदेव वासुदेव pos=n,g=m,c=8,n=s
मत मत pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
pos=i
भ्रातृकस्य भ्रातृक pos=n,g=m,c=6,n=s
pos=i