Original

ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः ।पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥ २७ ॥

Segmented

ततस् ते धृत-संकल्पाः युद्धाय सह सैनिकाः पाण्डवेया महा-राज ताम् रात्रिम् सुखम् आवसन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
धृत धृ pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
सह सह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
सुखम् सुखम् pos=i
आवसन् आवस् pos=v,p=3,n=p,l=lan