Original

तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा ।स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन् ॥ २६ ॥

Segmented

तत् श्रुत्वा वासुदेवो ऽपि सव्यसाचिन्-वचः तदा स्मयमानो ऽब्रवीत् पार्थम् एवम् एतद् इति ब्रुवन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सव्यसाचिन् सव्यसाचिन् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part