Original

न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः ।न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः ॥ २५ ॥

Segmented

न च तौ वक्ष्यतो ऽधर्मम् इति मे नैष्ठिकी मतिः न च अपि युक्तम् कौन्तेय निवर्तितुम् अयुध्यतः

Analysis

Word Lemma Parse
pos=i
pos=i
तौ तद् pos=n,g=m,c=1,n=d
वक्ष्यतो वच् pos=v,p=3,n=d,l=lrt
ऽधर्मम् अधर्म pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
निवर्तितुम् निवृत् pos=vi
अयुध्यतः अयुध्यत् pos=a,g=m,c=5,n=s