Original

उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च ।वचनं तत्त्वया राजन्निखिलेनावधारितम् ॥ २४ ॥

Segmented

उक्तवान् देवकी-पुत्रः कुन्त्याः च विदुरस्य च वचनम् तत् त्वया राजन् निखिलेन अवधारितम्

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
देवकी देवकी pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
pos=i
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निखिलेन निखिलेन pos=i
अवधारितम् अवधारय् pos=va,g=n,c=1,n=s,f=part