Original

तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः ।यदुक्तं वासुदेवेन श्रावयामास तद्वचः ॥ २३ ॥

Segmented

तत् श्रुत्वा धर्मराजस्य सव्यसाची परंतपः यद् उक्तम् वासुदेवेन श्रावयामास तद् वचः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s