Original

यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया ।सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥ २० ॥

Segmented

यद्-अर्थम् वन-वासः च प्राप्तम् दुःखम् च यत् मया सो ऽयम् अस्मान् उपैति एव परो ऽनर्थः प्रयत्नतः

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
उपैति उपे pos=v,p=3,n=s,l=lat
एव एव pos=i
परो पर pos=n,g=m,c=1,n=s
ऽनर्थः अनर्थ pos=n,g=m,c=1,n=s
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s