Original

ततः किलकिलाभूतमनीकं पाण्डवस्य ह ।आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥ १८ ॥

Segmented

ततः किलकिला-भूतम् अनीकम् पाण्डवस्य ह आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
किलकिला किलकिला pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अनीकम् अनीक pos=n,g=n,c=1,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
pos=i
आज्ञापिते आज्ञापय् pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
योगे योग pos=n,g=m,c=7,n=s
समहृष्यन्त संहृष् pos=v,p=3,n=p,l=lan
सैनिकाः सैनिक pos=n,g=m,c=1,n=p